Not known Facts About bhairav kavach

Wiki Article

कपालकर्तृका वामे शूलं खट्वाङ्गम् दक्षिणे ॥ ८॥

ದೀಪ್ತಾಕಾರಂ ವಿಶದವದನಂ ಸುಪ್ರಸನ್ನಂ ತ್ರಿನೇತ್ರಂ

बटुकाय महेशानि स्तम्भने परिकीर्तितम् ।



संहारभैरवः पातु मूलाधारं च सर्वदा ॥ १८॥



जानू च घुर्घुरारावो जङ्घे रक्षतु रक्तपः

इह लोके महारोगी दारिद्र्येणातिपीडितः ॥ २९॥



धारयेत् पाठयेद्वापि सम्पठेद्वापि नित्यशः

इति ते कथितं तुभ्यं देवानामपि दुर्लभम् ।

कवचस्मरणाद्देवि सर्वत्र विजयी भवेत् ।

संहारभैरवः पायादीशान्यां bhairav kavach च महेश्वरः

आपदुद्धारणायेति त्वापदुद्धारणं नृणाम् ।

Report this wiki page